B 173-12 Kālītattva

Template:IP

Manuscript culture infobox

Filmed in: B 173/12
Title: Kālītattva
Dimensions: 22.5 x 8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1539
Remarks:


Reel No. B 173/12

Inventory No. 29694

Title Kālītattva

Remarks

Author Rāghavabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State

Size 22.5 x 8.0 cm

Binding Hole

Folios 15

Lines per Folio 7

Foliation numbers in the right margins of the verso

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Place of Deposit NAK

Accession No. 1/1539

Manuscript Features

Excerpts

Beginning

❖ atha puṣpadānavidhiḥ || taduktaṃ śāradāṭīkāyāṃ ||

puṣpaṃ vā yadi vā patraṃ phalaṃ teṣu nadhomukham |
duḥkhadaṃ tatsamākhyātaṃ yathotpannaṃ tathārpyaṇam ||
adhomukhaṃ phalaṃ neṣṭhaṃ puṣpāñjali vidhaunatu ||
|| iti || atha vajrapuṣpam ||
taduktaṃ muṇḍamālayām || (fol. 1r1–4)

End

labdha siddhi samāyāgāḍ ḍākinī hiṃsanaṃ yadi |
athavā dānavānāṃ ca maduktānāṃ viśeṣataḥ ||

vaṭukānāṃ bhairavānāṃ tasya siddhirnnajāyate ||
nityā naimittikī kāmyā dinurāsubhaya kramāḍ |

karttavyā kulaśāstrajñaḥ pūjā vaibhavavistaraiḥ || (fol. 15r3–6)

Colophon

|| iti śrī rāghavabhaṭṭa viracite śrīkālītattve ācāra pratipādanaṃ nāmaikādaśaṃ tattvam || ❖ || (fol. 15r6–7)

Microfilm Details

Reel No. B 173/12

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 25-07-2005

Bibliography